Declension table of ?niḥsaṅkṣobhā

Deva

FeminineSingularDualPlural
Nominativeniḥsaṅkṣobhā niḥsaṅkṣobhe niḥsaṅkṣobhāḥ
Vocativeniḥsaṅkṣobhe niḥsaṅkṣobhe niḥsaṅkṣobhāḥ
Accusativeniḥsaṅkṣobhām niḥsaṅkṣobhe niḥsaṅkṣobhāḥ
Instrumentalniḥsaṅkṣobhayā niḥsaṅkṣobhābhyām niḥsaṅkṣobhābhiḥ
Dativeniḥsaṅkṣobhāyai niḥsaṅkṣobhābhyām niḥsaṅkṣobhābhyaḥ
Ablativeniḥsaṅkṣobhāyāḥ niḥsaṅkṣobhābhyām niḥsaṅkṣobhābhyaḥ
Genitiveniḥsaṅkṣobhāyāḥ niḥsaṅkṣobhayoḥ niḥsaṅkṣobhāṇām
Locativeniḥsaṅkṣobhāyām niḥsaṅkṣobhayoḥ niḥsaṅkṣobhāsu

Adverb -niḥsaṅkṣobham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria