Declension table of ?niḥsaṅkṣobha

Deva

NeuterSingularDualPlural
Nominativeniḥsaṅkṣobham niḥsaṅkṣobhe niḥsaṅkṣobhāṇi
Vocativeniḥsaṅkṣobha niḥsaṅkṣobhe niḥsaṅkṣobhāṇi
Accusativeniḥsaṅkṣobham niḥsaṅkṣobhe niḥsaṅkṣobhāṇi
Instrumentalniḥsaṅkṣobheṇa niḥsaṅkṣobhābhyām niḥsaṅkṣobhaiḥ
Dativeniḥsaṅkṣobhāya niḥsaṅkṣobhābhyām niḥsaṅkṣobhebhyaḥ
Ablativeniḥsaṅkṣobhāt niḥsaṅkṣobhābhyām niḥsaṅkṣobhebhyaḥ
Genitiveniḥsaṅkṣobhasya niḥsaṅkṣobhayoḥ niḥsaṅkṣobhāṇām
Locativeniḥsaṅkṣobhe niḥsaṅkṣobhayoḥ niḥsaṅkṣobheṣu

Compound niḥsaṅkṣobha -

Adverb -niḥsaṅkṣobham -niḥsaṅkṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria