Declension table of ?niḥsandigdha

Deva

NeuterSingularDualPlural
Nominativeniḥsandigdham niḥsandigdhe niḥsandigdhāni
Vocativeniḥsandigdha niḥsandigdhe niḥsandigdhāni
Accusativeniḥsandigdham niḥsandigdhe niḥsandigdhāni
Instrumentalniḥsandigdhena niḥsandigdhābhyām niḥsandigdhaiḥ
Dativeniḥsandigdhāya niḥsandigdhābhyām niḥsandigdhebhyaḥ
Ablativeniḥsandigdhāt niḥsandigdhābhyām niḥsandigdhebhyaḥ
Genitiveniḥsandigdhasya niḥsandigdhayoḥ niḥsandigdhānām
Locativeniḥsandigdhe niḥsandigdhayoḥ niḥsandigdheṣu

Compound niḥsandigdha -

Adverb -niḥsandigdham -niḥsandigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria