Declension table of ?niḥsandigdha

Deva

MasculineSingularDualPlural
Nominativeniḥsandigdhaḥ niḥsandigdhau niḥsandigdhāḥ
Vocativeniḥsandigdha niḥsandigdhau niḥsandigdhāḥ
Accusativeniḥsandigdham niḥsandigdhau niḥsandigdhān
Instrumentalniḥsandigdhena niḥsandigdhābhyām niḥsandigdhaiḥ niḥsandigdhebhiḥ
Dativeniḥsandigdhāya niḥsandigdhābhyām niḥsandigdhebhyaḥ
Ablativeniḥsandigdhāt niḥsandigdhābhyām niḥsandigdhebhyaḥ
Genitiveniḥsandigdhasya niḥsandigdhayoḥ niḥsandigdhānām
Locativeniḥsandigdhe niḥsandigdhayoḥ niḥsandigdheṣu

Compound niḥsandigdha -

Adverb -niḥsandigdham -niḥsandigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria