Declension table of ?niḥsañcāra

Deva

NeuterSingularDualPlural
Nominativeniḥsañcāram niḥsañcāre niḥsañcārāṇi
Vocativeniḥsañcāra niḥsañcāre niḥsañcārāṇi
Accusativeniḥsañcāram niḥsañcāre niḥsañcārāṇi
Instrumentalniḥsañcāreṇa niḥsañcārābhyām niḥsañcāraiḥ
Dativeniḥsañcārāya niḥsañcārābhyām niḥsañcārebhyaḥ
Ablativeniḥsañcārāt niḥsañcārābhyām niḥsañcārebhyaḥ
Genitiveniḥsañcārasya niḥsañcārayoḥ niḥsañcārāṇām
Locativeniḥsañcāre niḥsañcārayoḥ niḥsañcāreṣu

Compound niḥsañcāra -

Adverb -niḥsañcāram -niḥsañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria