Declension table of ?niḥsañcāra

Deva

MasculineSingularDualPlural
Nominativeniḥsañcāraḥ niḥsañcārau niḥsañcārāḥ
Vocativeniḥsañcāra niḥsañcārau niḥsañcārāḥ
Accusativeniḥsañcāram niḥsañcārau niḥsañcārān
Instrumentalniḥsañcāreṇa niḥsañcārābhyām niḥsañcāraiḥ niḥsañcārebhiḥ
Dativeniḥsañcārāya niḥsañcārābhyām niḥsañcārebhyaḥ
Ablativeniḥsañcārāt niḥsañcārābhyām niḥsañcārebhyaḥ
Genitiveniḥsañcārasya niḥsañcārayoḥ niḥsañcārāṇām
Locativeniḥsañcāre niḥsañcārayoḥ niḥsañcāreṣu

Compound niḥsañcāra -

Adverb -niḥsañcāram -niḥsañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria