Declension table of niḥsṛta

Deva

MasculineSingularDualPlural
Nominativeniḥsṛtaḥ niḥsṛtau niḥsṛtāḥ
Vocativeniḥsṛta niḥsṛtau niḥsṛtāḥ
Accusativeniḥsṛtam niḥsṛtau niḥsṛtān
Instrumentalniḥsṛtena niḥsṛtābhyām niḥsṛtaiḥ niḥsṛtebhiḥ
Dativeniḥsṛtāya niḥsṛtābhyām niḥsṛtebhyaḥ
Ablativeniḥsṛtāt niḥsṛtābhyām niḥsṛtebhyaḥ
Genitiveniḥsṛtasya niḥsṛtayoḥ niḥsṛtānām
Locativeniḥsṛte niḥsṛtayoḥ niḥsṛteṣu

Compound niḥsṛta -

Adverb -niḥsṛtam -niḥsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria