Declension table of ?niḥkṣipta

Deva

NeuterSingularDualPlural
Nominativeniḥkṣiptam niḥkṣipte niḥkṣiptāni
Vocativeniḥkṣipta niḥkṣipte niḥkṣiptāni
Accusativeniḥkṣiptam niḥkṣipte niḥkṣiptāni
Instrumentalniḥkṣiptena niḥkṣiptābhyām niḥkṣiptaiḥ
Dativeniḥkṣiptāya niḥkṣiptābhyām niḥkṣiptebhyaḥ
Ablativeniḥkṣiptāt niḥkṣiptābhyām niḥkṣiptebhyaḥ
Genitiveniḥkṣiptasya niḥkṣiptayoḥ niḥkṣiptānām
Locativeniḥkṣipte niḥkṣiptayoḥ niḥkṣipteṣu

Compound niḥkṣipta -

Adverb -niḥkṣiptam -niḥkṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria