Declension table of ?niḥkṣepa

Deva

MasculineSingularDualPlural
Nominativeniḥkṣepaḥ niḥkṣepau niḥkṣepāḥ
Vocativeniḥkṣepa niḥkṣepau niḥkṣepāḥ
Accusativeniḥkṣepam niḥkṣepau niḥkṣepān
Instrumentalniḥkṣepeṇa niḥkṣepābhyām niḥkṣepaiḥ niḥkṣepebhiḥ
Dativeniḥkṣepāya niḥkṣepābhyām niḥkṣepebhyaḥ
Ablativeniḥkṣepāt niḥkṣepābhyām niḥkṣepebhyaḥ
Genitiveniḥkṣepasya niḥkṣepayoḥ niḥkṣepāṇām
Locativeniḥkṣepe niḥkṣepayoḥ niḥkṣepeṣu

Compound niḥkṣepa -

Adverb -niḥkṣepam -niḥkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria