Declension table of ?niḥṣidhvan

Deva

NeuterSingularDualPlural
Nominativeniḥṣidhva niḥṣidhvnī niḥṣidhvanī niḥṣidhvāni
Vocativeniḥṣidhvan niḥṣidhva niḥṣidhvnī niḥṣidhvanī niḥṣidhvāni
Accusativeniḥṣidhva niḥṣidhvnī niḥṣidhvanī niḥṣidhvāni
Instrumentalniḥṣidhvanā niḥṣidhvabhyām niḥṣidhvabhiḥ
Dativeniḥṣidhvane niḥṣidhvabhyām niḥṣidhvabhyaḥ
Ablativeniḥṣidhvanaḥ niḥṣidhvabhyām niḥṣidhvabhyaḥ
Genitiveniḥṣidhvanaḥ niḥṣidhvanoḥ niḥṣidhvanām
Locativeniḥṣidhvani niḥṣidhvanoḥ niḥṣidhvasu

Compound niḥṣidhva -

Adverb -niḥṣidhva -niḥṣidhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria