Declension table of ?neyārthaka

Deva

MasculineSingularDualPlural
Nominativeneyārthakaḥ neyārthakau neyārthakāḥ
Vocativeneyārthaka neyārthakau neyārthakāḥ
Accusativeneyārthakam neyārthakau neyārthakān
Instrumentalneyārthakena neyārthakābhyām neyārthakaiḥ neyārthakebhiḥ
Dativeneyārthakāya neyārthakābhyām neyārthakebhyaḥ
Ablativeneyārthakāt neyārthakābhyām neyārthakebhyaḥ
Genitiveneyārthakasya neyārthakayoḥ neyārthakānām
Locativeneyārthake neyārthakayoḥ neyārthakeṣu

Compound neyārthaka -

Adverb -neyārthakam -neyārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria