Declension table of ?nevalla

Deva

MasculineSingularDualPlural
Nominativenevallaḥ nevallau nevallāḥ
Vocativenevalla nevallau nevallāḥ
Accusativenevallam nevallau nevallān
Instrumentalnevallena nevallābhyām nevallaiḥ nevallebhiḥ
Dativenevallāya nevallābhyām nevallebhyaḥ
Ablativenevallāt nevallābhyām nevallebhyaḥ
Genitivenevallasya nevallayoḥ nevallānām
Locativenevalle nevallayoḥ nevalleṣu

Compound nevalla -

Adverb -nevallam -nevallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria