Declension table of ?netraviṣa

Deva

NeuterSingularDualPlural
Nominativenetraviṣam netraviṣe netraviṣāṇi
Vocativenetraviṣa netraviṣe netraviṣāṇi
Accusativenetraviṣam netraviṣe netraviṣāṇi
Instrumentalnetraviṣeṇa netraviṣābhyām netraviṣaiḥ
Dativenetraviṣāya netraviṣābhyām netraviṣebhyaḥ
Ablativenetraviṣāt netraviṣābhyām netraviṣebhyaḥ
Genitivenetraviṣasya netraviṣayoḥ netraviṣāṇām
Locativenetraviṣe netraviṣayoḥ netraviṣeṣu

Compound netraviṣa -

Adverb -netraviṣam -netraviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria