Declension table of ?netraviṣa

Deva

MasculineSingularDualPlural
Nominativenetraviṣaḥ netraviṣau netraviṣāḥ
Vocativenetraviṣa netraviṣau netraviṣāḥ
Accusativenetraviṣam netraviṣau netraviṣān
Instrumentalnetraviṣeṇa netraviṣābhyām netraviṣaiḥ netraviṣebhiḥ
Dativenetraviṣāya netraviṣābhyām netraviṣebhyaḥ
Ablativenetraviṣāt netraviṣābhyām netraviṣebhyaḥ
Genitivenetraviṣasya netraviṣayoḥ netraviṣāṇām
Locativenetraviṣe netraviṣayoḥ netraviṣeṣu

Compound netraviṣa -

Adverb -netraviṣam -netraviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria