Declension table of ?netraroga

Deva

MasculineSingularDualPlural
Nominativenetrarogaḥ netrarogau netrarogāḥ
Vocativenetraroga netrarogau netrarogāḥ
Accusativenetrarogam netrarogau netrarogān
Instrumentalnetrarogeṇa netrarogābhyām netrarogaiḥ netrarogebhiḥ
Dativenetrarogāya netrarogābhyām netrarogebhyaḥ
Ablativenetrarogāt netrarogābhyām netrarogebhyaḥ
Genitivenetrarogasya netrarogayoḥ netrarogāṇām
Locativenetraroge netrarogayoḥ netrarogeṣu

Compound netraroga -

Adverb -netrarogam -netrarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria