Declension table of ?netrapuṣkarā

Deva

FeminineSingularDualPlural
Nominativenetrapuṣkarā netrapuṣkare netrapuṣkarāḥ
Vocativenetrapuṣkare netrapuṣkare netrapuṣkarāḥ
Accusativenetrapuṣkarām netrapuṣkare netrapuṣkarāḥ
Instrumentalnetrapuṣkarayā netrapuṣkarābhyām netrapuṣkarābhiḥ
Dativenetrapuṣkarāyai netrapuṣkarābhyām netrapuṣkarābhyaḥ
Ablativenetrapuṣkarāyāḥ netrapuṣkarābhyām netrapuṣkarābhyaḥ
Genitivenetrapuṣkarāyāḥ netrapuṣkarayoḥ netrapuṣkarāṇām
Locativenetrapuṣkarāyām netrapuṣkarayoḥ netrapuṣkarāsu

Adverb -netrapuṣkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria