Declension table of ?netrahita

Deva

NeuterSingularDualPlural
Nominativenetrahitam netrahite netrahitāni
Vocativenetrahita netrahite netrahitāni
Accusativenetrahitam netrahite netrahitāni
Instrumentalnetrahitena netrahitābhyām netrahitaiḥ
Dativenetrahitāya netrahitābhyām netrahitebhyaḥ
Ablativenetrahitāt netrahitābhyām netrahitebhyaḥ
Genitivenetrahitasya netrahitayoḥ netrahitānām
Locativenetrahite netrahitayoḥ netrahiteṣu

Compound netrahita -

Adverb -netrahitam -netrahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria