Declension table of ?netrahita

Deva

MasculineSingularDualPlural
Nominativenetrahitaḥ netrahitau netrahitāḥ
Vocativenetrahita netrahitau netrahitāḥ
Accusativenetrahitam netrahitau netrahitān
Instrumentalnetrahitena netrahitābhyām netrahitaiḥ netrahitebhiḥ
Dativenetrahitāya netrahitābhyām netrahitebhyaḥ
Ablativenetrahitāt netrahitābhyām netrahitebhyaḥ
Genitivenetrahitasya netrahitayoḥ netrahitānām
Locativenetrahite netrahitayoḥ netrahiteṣu

Compound netrahita -

Adverb -netrahitam -netrahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria