Declension table of ?netrahāriṇī

Deva

FeminineSingularDualPlural
Nominativenetrahāriṇī netrahāriṇyau netrahāriṇyaḥ
Vocativenetrahāriṇi netrahāriṇyau netrahāriṇyaḥ
Accusativenetrahāriṇīm netrahāriṇyau netrahāriṇīḥ
Instrumentalnetrahāriṇyā netrahāriṇībhyām netrahāriṇībhiḥ
Dativenetrahāriṇyai netrahāriṇībhyām netrahāriṇībhyaḥ
Ablativenetrahāriṇyāḥ netrahāriṇībhyām netrahāriṇībhyaḥ
Genitivenetrahāriṇyāḥ netrahāriṇyoḥ netrahāriṇīnām
Locativenetrahāriṇyām netrahāriṇyoḥ netrahāriṇīṣu

Compound netrahāriṇi - netrahāriṇī -

Adverb -netrahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria