Declension table of ?netrabhava

Deva

MasculineSingularDualPlural
Nominativenetrabhavaḥ netrabhavau netrabhavāḥ
Vocativenetrabhava netrabhavau netrabhavāḥ
Accusativenetrabhavam netrabhavau netrabhavān
Instrumentalnetrabhaveṇa netrabhavābhyām netrabhavaiḥ netrabhavebhiḥ
Dativenetrabhavāya netrabhavābhyām netrabhavebhyaḥ
Ablativenetrabhavāt netrabhavābhyām netrabhavebhyaḥ
Genitivenetrabhavasya netrabhavayoḥ netrabhavāṇām
Locativenetrabhave netrabhavayoḥ netrabhaveṣu

Compound netrabhava -

Adverb -netrabhavam -netrabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria