Declension table of ?netrāñjana

Deva

NeuterSingularDualPlural
Nominativenetrāñjanam netrāñjane netrāñjanāni
Vocativenetrāñjana netrāñjane netrāñjanāni
Accusativenetrāñjanam netrāñjane netrāñjanāni
Instrumentalnetrāñjanena netrāñjanābhyām netrāñjanaiḥ
Dativenetrāñjanāya netrāñjanābhyām netrāñjanebhyaḥ
Ablativenetrāñjanāt netrāñjanābhyām netrāñjanebhyaḥ
Genitivenetrāñjanasya netrāñjanayoḥ netrāñjanānām
Locativenetrāñjane netrāñjanayoḥ netrāñjaneṣu

Compound netrāñjana -

Adverb -netrāñjanam -netrāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria