Declension table of netī

Deva

FeminineSingularDualPlural
Nominativenetī netyau netyaḥ
Vocativeneti netyau netyaḥ
Accusativenetīm netyau netīḥ
Instrumentalnetyā netībhyām netībhiḥ
Dativenetyai netībhyām netībhyaḥ
Ablativenetyāḥ netībhyām netībhyaḥ
Genitivenetyāḥ netyoḥ netīnām
Locativenetyām netyoḥ netīṣu

Compound neti - netī -

Adverb -neti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria