Declension table of netavya

Deva

MasculineSingularDualPlural
Nominativenetavyaḥ netavyau netavyāḥ
Vocativenetavya netavyau netavyāḥ
Accusativenetavyam netavyau netavyān
Instrumentalnetavyena netavyābhyām netavyaiḥ netavyebhiḥ
Dativenetavyāya netavyābhyām netavyebhyaḥ
Ablativenetavyāt netavyābhyām netavyebhyaḥ
Genitivenetavyasya netavyayoḥ netavyānām
Locativenetavye netavyayoḥ netavyeṣu

Compound netavya -

Adverb -netavyam -netavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria