Declension table of ?netṛmatā

Deva

FeminineSingularDualPlural
Nominativenetṛmatā netṛmate netṛmatāḥ
Vocativenetṛmate netṛmate netṛmatāḥ
Accusativenetṛmatām netṛmate netṛmatāḥ
Instrumentalnetṛmatayā netṛmatābhyām netṛmatābhiḥ
Dativenetṛmatāyai netṛmatābhyām netṛmatābhyaḥ
Ablativenetṛmatāyāḥ netṛmatābhyām netṛmatābhyaḥ
Genitivenetṛmatāyāḥ netṛmatayoḥ netṛmatānām
Locativenetṛmatāyām netṛmatayoḥ netṛmatāsu

Adverb -netṛmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria