Declension table of ?netṛmat

Deva

NeuterSingularDualPlural
Nominativenetṛmat netṛmantī netṛmatī netṛmanti
Vocativenetṛmat netṛmantī netṛmatī netṛmanti
Accusativenetṛmat netṛmantī netṛmatī netṛmanti
Instrumentalnetṛmatā netṛmadbhyām netṛmadbhiḥ
Dativenetṛmate netṛmadbhyām netṛmadbhyaḥ
Ablativenetṛmataḥ netṛmadbhyām netṛmadbhyaḥ
Genitivenetṛmataḥ netṛmatoḥ netṛmatām
Locativenetṛmati netṛmatoḥ netṛmatsu

Adverb -netṛmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria