Declension table of ?netṛmat

Deva

MasculineSingularDualPlural
Nominativenetṛmān netṛmantau netṛmantaḥ
Vocativenetṛman netṛmantau netṛmantaḥ
Accusativenetṛmantam netṛmantau netṛmataḥ
Instrumentalnetṛmatā netṛmadbhyām netṛmadbhiḥ
Dativenetṛmate netṛmadbhyām netṛmadbhyaḥ
Ablativenetṛmataḥ netṛmadbhyām netṛmadbhyaḥ
Genitivenetṛmataḥ netṛmatoḥ netṛmatām
Locativenetṛmati netṛmatoḥ netṛmatsu

Compound netṛmat -

Adverb -netṛmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria