Declension table of ?nepathyasamprayoga

Deva

MasculineSingularDualPlural
Nominativenepathyasamprayogaḥ nepathyasamprayogau nepathyasamprayogāḥ
Vocativenepathyasamprayoga nepathyasamprayogau nepathyasamprayogāḥ
Accusativenepathyasamprayogam nepathyasamprayogau nepathyasamprayogān
Instrumentalnepathyasamprayogeṇa nepathyasamprayogābhyām nepathyasamprayogaiḥ nepathyasamprayogebhiḥ
Dativenepathyasamprayogāya nepathyasamprayogābhyām nepathyasamprayogebhyaḥ
Ablativenepathyasamprayogāt nepathyasamprayogābhyām nepathyasamprayogebhyaḥ
Genitivenepathyasamprayogasya nepathyasamprayogayoḥ nepathyasamprayogāṇām
Locativenepathyasamprayoge nepathyasamprayogayoḥ nepathyasamprayogeṣu

Compound nepathyasamprayoga -

Adverb -nepathyasamprayogam -nepathyasamprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria