Declension table of ?nepālaviṣaya

Deva

MasculineSingularDualPlural
Nominativenepālaviṣayaḥ nepālaviṣayau nepālaviṣayāḥ
Vocativenepālaviṣaya nepālaviṣayau nepālaviṣayāḥ
Accusativenepālaviṣayam nepālaviṣayau nepālaviṣayān
Instrumentalnepālaviṣayeṇa nepālaviṣayābhyām nepālaviṣayaiḥ nepālaviṣayebhiḥ
Dativenepālaviṣayāya nepālaviṣayābhyām nepālaviṣayebhyaḥ
Ablativenepālaviṣayāt nepālaviṣayābhyām nepālaviṣayebhyaḥ
Genitivenepālaviṣayasya nepālaviṣayayoḥ nepālaviṣayāṇām
Locativenepālaviṣaye nepālaviṣayayoḥ nepālaviṣayeṣu

Compound nepālaviṣaya -

Adverb -nepālaviṣayam -nepālaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria