Declension table of ?nemiśāha

Deva

MasculineSingularDualPlural
Nominativenemiśāhaḥ nemiśāhau nemiśāhāḥ
Vocativenemiśāha nemiśāhau nemiśāhāḥ
Accusativenemiśāham nemiśāhau nemiśāhān
Instrumentalnemiśāhena nemiśāhābhyām nemiśāhaiḥ nemiśāhebhiḥ
Dativenemiśāhāya nemiśāhābhyām nemiśāhebhyaḥ
Ablativenemiśāhāt nemiśāhābhyām nemiśāhebhyaḥ
Genitivenemiśāhasya nemiśāhayoḥ nemiśāhānām
Locativenemiśāhe nemiśāhayoḥ nemiśāheṣu

Compound nemiśāha -

Adverb -nemiśāham -nemiśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria