Declension table of ?nemivṛkṣa

Deva

MasculineSingularDualPlural
Nominativenemivṛkṣaḥ nemivṛkṣau nemivṛkṣāḥ
Vocativenemivṛkṣa nemivṛkṣau nemivṛkṣāḥ
Accusativenemivṛkṣam nemivṛkṣau nemivṛkṣān
Instrumentalnemivṛkṣeṇa nemivṛkṣābhyām nemivṛkṣaiḥ nemivṛkṣebhiḥ
Dativenemivṛkṣāya nemivṛkṣābhyām nemivṛkṣebhyaḥ
Ablativenemivṛkṣāt nemivṛkṣābhyām nemivṛkṣebhyaḥ
Genitivenemivṛkṣasya nemivṛkṣayoḥ nemivṛkṣāṇām
Locativenemivṛkṣe nemivṛkṣayoḥ nemivṛkṣeṣu

Compound nemivṛkṣa -

Adverb -nemivṛkṣam -nemivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria