Declension table of neminātha

Deva

MasculineSingularDualPlural
Nominativenemināthaḥ nemināthau nemināthāḥ
Vocativeneminātha nemināthau nemināthāḥ
Accusativeneminātham nemināthau nemināthān
Instrumentalnemināthena nemināthābhyām nemināthaiḥ nemināthebhiḥ
Dativenemināthāya nemināthābhyām nemināthebhyaḥ
Ablativenemināthāt nemināthābhyām nemināthebhyaḥ
Genitivenemināthasya nemināthayoḥ nemināthānām
Locativenemināthe nemināthayoḥ neminātheṣu

Compound neminātha -

Adverb -neminātham -nemināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria