Declension table of ?nemaśāha

Deva

MasculineSingularDualPlural
Nominativenemaśāhaḥ nemaśāhau nemaśāhāḥ
Vocativenemaśāha nemaśāhau nemaśāhāḥ
Accusativenemaśāham nemaśāhau nemaśāhān
Instrumentalnemaśāhena nemaśāhābhyām nemaśāhaiḥ nemaśāhebhiḥ
Dativenemaśāhāya nemaśāhābhyām nemaśāhebhyaḥ
Ablativenemaśāhāt nemaśāhābhyām nemaśāhebhyaḥ
Genitivenemaśāhasya nemaśāhayoḥ nemaśāhānām
Locativenemaśāhe nemaśāhayoḥ nemaśāheṣu

Compound nemaśāha -

Adverb -nemaśāham -nemaśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria