Declension table of ?nemaspṛṣṭa

Deva

NeuterSingularDualPlural
Nominativenemaspṛṣṭam nemaspṛṣṭe nemaspṛṣṭāni
Vocativenemaspṛṣṭa nemaspṛṣṭe nemaspṛṣṭāni
Accusativenemaspṛṣṭam nemaspṛṣṭe nemaspṛṣṭāni
Instrumentalnemaspṛṣṭena nemaspṛṣṭābhyām nemaspṛṣṭaiḥ
Dativenemaspṛṣṭāya nemaspṛṣṭābhyām nemaspṛṣṭebhyaḥ
Ablativenemaspṛṣṭāt nemaspṛṣṭābhyām nemaspṛṣṭebhyaḥ
Genitivenemaspṛṣṭasya nemaspṛṣṭayoḥ nemaspṛṣṭānām
Locativenemaspṛṣṭe nemaspṛṣṭayoḥ nemaspṛṣṭeṣu

Compound nemaspṛṣṭa -

Adverb -nemaspṛṣṭam -nemaspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria