Declension table of ?nemaspṛṣṭa

Deva

MasculineSingularDualPlural
Nominativenemaspṛṣṭaḥ nemaspṛṣṭau nemaspṛṣṭāḥ
Vocativenemaspṛṣṭa nemaspṛṣṭau nemaspṛṣṭāḥ
Accusativenemaspṛṣṭam nemaspṛṣṭau nemaspṛṣṭān
Instrumentalnemaspṛṣṭena nemaspṛṣṭābhyām nemaspṛṣṭaiḥ nemaspṛṣṭebhiḥ
Dativenemaspṛṣṭāya nemaspṛṣṭābhyām nemaspṛṣṭebhyaḥ
Ablativenemaspṛṣṭāt nemaspṛṣṭābhyām nemaspṛṣṭebhyaḥ
Genitivenemaspṛṣṭasya nemaspṛṣṭayoḥ nemaspṛṣṭānām
Locativenemaspṛṣṭe nemaspṛṣṭayoḥ nemaspṛṣṭeṣu

Compound nemaspṛṣṭa -

Adverb -nemaspṛṣṭam -nemaspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria