Declension table of ?nemapiṣṭa

Deva

NeuterSingularDualPlural
Nominativenemapiṣṭam nemapiṣṭe nemapiṣṭāni
Vocativenemapiṣṭa nemapiṣṭe nemapiṣṭāni
Accusativenemapiṣṭam nemapiṣṭe nemapiṣṭāni
Instrumentalnemapiṣṭena nemapiṣṭābhyām nemapiṣṭaiḥ
Dativenemapiṣṭāya nemapiṣṭābhyām nemapiṣṭebhyaḥ
Ablativenemapiṣṭāt nemapiṣṭābhyām nemapiṣṭebhyaḥ
Genitivenemapiṣṭasya nemapiṣṭayoḥ nemapiṣṭānām
Locativenemapiṣṭe nemapiṣṭayoḥ nemapiṣṭeṣu

Compound nemapiṣṭa -

Adverb -nemapiṣṭam -nemapiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria