Declension table of ?nemanātha

Deva

MasculineSingularDualPlural
Nominativenemanāthaḥ nemanāthau nemanāthāḥ
Vocativenemanātha nemanāthau nemanāthāḥ
Accusativenemanātham nemanāthau nemanāthān
Instrumentalnemanāthena nemanāthābhyām nemanāthaiḥ nemanāthebhiḥ
Dativenemanāthāya nemanāthābhyām nemanāthebhyaḥ
Ablativenemanāthāt nemanāthābhyām nemanāthebhyaḥ
Genitivenemanāthasya nemanāthayoḥ nemanāthānām
Locativenemanāthe nemanāthayoḥ nemanātheṣu

Compound nemanātha -

Adverb -nemanātham -nemanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria