Declension table of ?nemadhiti

Deva

FeminineSingularDualPlural
Nominativenemadhitiḥ nemadhitī nemadhitayaḥ
Vocativenemadhite nemadhitī nemadhitayaḥ
Accusativenemadhitim nemadhitī nemadhitīḥ
Instrumentalnemadhityā nemadhitibhyām nemadhitibhiḥ
Dativenemadhityai nemadhitaye nemadhitibhyām nemadhitibhyaḥ
Ablativenemadhityāḥ nemadhiteḥ nemadhitibhyām nemadhitibhyaḥ
Genitivenemadhityāḥ nemadhiteḥ nemadhityoḥ nemadhitīnām
Locativenemadhityām nemadhitau nemadhityoḥ nemadhitiṣu

Compound nemadhiti -

Adverb -nemadhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria