Declension table of ?nemāditya

Deva

MasculineSingularDualPlural
Nominativenemādityaḥ nemādityau nemādityāḥ
Vocativenemāditya nemādityau nemādityāḥ
Accusativenemādityam nemādityau nemādityān
Instrumentalnemādityena nemādityābhyām nemādityaiḥ nemādityebhiḥ
Dativenemādityāya nemādityābhyām nemādityebhyaḥ
Ablativenemādityāt nemādityābhyām nemādityebhyaḥ
Genitivenemādityasya nemādityayoḥ nemādityānām
Locativenemāditye nemādityayoḥ nemādityeṣu

Compound nemāditya -

Adverb -nemādityam -nemādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria