Declension table of ?nekṣaṇa

Deva

NeuterSingularDualPlural
Nominativenekṣaṇam nekṣaṇe nekṣaṇāni
Vocativenekṣaṇa nekṣaṇe nekṣaṇāni
Accusativenekṣaṇam nekṣaṇe nekṣaṇāni
Instrumentalnekṣaṇena nekṣaṇābhyām nekṣaṇaiḥ
Dativenekṣaṇāya nekṣaṇābhyām nekṣaṇebhyaḥ
Ablativenekṣaṇāt nekṣaṇābhyām nekṣaṇebhyaḥ
Genitivenekṣaṇasya nekṣaṇayoḥ nekṣaṇānām
Locativenekṣaṇe nekṣaṇayoḥ nekṣaṇeṣu

Compound nekṣaṇa -

Adverb -nekṣaṇam -nekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria