Declension table of ?nediṣṭhinī

Deva

FeminineSingularDualPlural
Nominativenediṣṭhinī nediṣṭhinyau nediṣṭhinyaḥ
Vocativenediṣṭhini nediṣṭhinyau nediṣṭhinyaḥ
Accusativenediṣṭhinīm nediṣṭhinyau nediṣṭhinīḥ
Instrumentalnediṣṭhinyā nediṣṭhinībhyām nediṣṭhinībhiḥ
Dativenediṣṭhinyai nediṣṭhinībhyām nediṣṭhinībhyaḥ
Ablativenediṣṭhinyāḥ nediṣṭhinībhyām nediṣṭhinībhyaḥ
Genitivenediṣṭhinyāḥ nediṣṭhinyoḥ nediṣṭhinīnām
Locativenediṣṭhinyām nediṣṭhinyoḥ nediṣṭhinīṣu

Compound nediṣṭhini - nediṣṭhinī -

Adverb -nediṣṭhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria