Declension table of ?nediṣṭhin

Deva

NeuterSingularDualPlural
Nominativenediṣṭhi nediṣṭhinī nediṣṭhīni
Vocativenediṣṭhin nediṣṭhi nediṣṭhinī nediṣṭhīni
Accusativenediṣṭhi nediṣṭhinī nediṣṭhīni
Instrumentalnediṣṭhinā nediṣṭhibhyām nediṣṭhibhiḥ
Dativenediṣṭhine nediṣṭhibhyām nediṣṭhibhyaḥ
Ablativenediṣṭhinaḥ nediṣṭhibhyām nediṣṭhibhyaḥ
Genitivenediṣṭhinaḥ nediṣṭhinoḥ nediṣṭhinām
Locativenediṣṭhini nediṣṭhinoḥ nediṣṭhiṣu

Compound nediṣṭhi -

Adverb -nediṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria