Declension table of ?nediṣṭhatamā

Deva

FeminineSingularDualPlural
Nominativenediṣṭhatamā nediṣṭhatame nediṣṭhatamāḥ
Vocativenediṣṭhatame nediṣṭhatame nediṣṭhatamāḥ
Accusativenediṣṭhatamām nediṣṭhatame nediṣṭhatamāḥ
Instrumentalnediṣṭhatamayā nediṣṭhatamābhyām nediṣṭhatamābhiḥ
Dativenediṣṭhatamāyai nediṣṭhatamābhyām nediṣṭhatamābhyaḥ
Ablativenediṣṭhatamāyāḥ nediṣṭhatamābhyām nediṣṭhatamābhyaḥ
Genitivenediṣṭhatamāyāḥ nediṣṭhatamayoḥ nediṣṭhatamānām
Locativenediṣṭhatamāyām nediṣṭhatamayoḥ nediṣṭhatamāsu

Adverb -nediṣṭhatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria