Declension table of ?nediṣṭhatama

Deva

NeuterSingularDualPlural
Nominativenediṣṭhatamam nediṣṭhatame nediṣṭhatamāni
Vocativenediṣṭhatama nediṣṭhatame nediṣṭhatamāni
Accusativenediṣṭhatamam nediṣṭhatame nediṣṭhatamāni
Instrumentalnediṣṭhatamena nediṣṭhatamābhyām nediṣṭhatamaiḥ
Dativenediṣṭhatamāya nediṣṭhatamābhyām nediṣṭhatamebhyaḥ
Ablativenediṣṭhatamāt nediṣṭhatamābhyām nediṣṭhatamebhyaḥ
Genitivenediṣṭhatamasya nediṣṭhatamayoḥ nediṣṭhatamānām
Locativenediṣṭhatame nediṣṭhatamayoḥ nediṣṭhatameṣu

Compound nediṣṭhatama -

Adverb -nediṣṭhatamam -nediṣṭhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria