Declension table of ?nediṣṭhatama

Deva

MasculineSingularDualPlural
Nominativenediṣṭhatamaḥ nediṣṭhatamau nediṣṭhatamāḥ
Vocativenediṣṭhatama nediṣṭhatamau nediṣṭhatamāḥ
Accusativenediṣṭhatamam nediṣṭhatamau nediṣṭhatamān
Instrumentalnediṣṭhatamena nediṣṭhatamābhyām nediṣṭhatamaiḥ nediṣṭhatamebhiḥ
Dativenediṣṭhatamāya nediṣṭhatamābhyām nediṣṭhatamebhyaḥ
Ablativenediṣṭhatamāt nediṣṭhatamābhyām nediṣṭhatamebhyaḥ
Genitivenediṣṭhatamasya nediṣṭhatamayoḥ nediṣṭhatamānām
Locativenediṣṭhatame nediṣṭhatamayoḥ nediṣṭhatameṣu

Compound nediṣṭhatama -

Adverb -nediṣṭhatamam -nediṣṭhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria