Declension table of ?nediṣṭhā

Deva

FeminineSingularDualPlural
Nominativenediṣṭhā nediṣṭhe nediṣṭhāḥ
Vocativenediṣṭhe nediṣṭhe nediṣṭhāḥ
Accusativenediṣṭhām nediṣṭhe nediṣṭhāḥ
Instrumentalnediṣṭhayā nediṣṭhābhyām nediṣṭhābhiḥ
Dativenediṣṭhāyai nediṣṭhābhyām nediṣṭhābhyaḥ
Ablativenediṣṭhāyāḥ nediṣṭhābhyām nediṣṭhābhyaḥ
Genitivenediṣṭhāyāḥ nediṣṭhayoḥ nediṣṭhānām
Locativenediṣṭhāyām nediṣṭhayoḥ nediṣṭhāsu

Adverb -nediṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria