Declension table of neṣṭodgātārau

Deva

MasculineSingularDualPlural
Nominativeneṣṭodgātārauḥ neṣṭodgātārāvau neṣṭodgātārāvaḥ
Vocativeneṣṭodgātārauḥ neṣṭodgātārāvau neṣṭodgātārāvaḥ
Accusativeneṣṭodgātārāvam neṣṭodgātārāvau neṣṭodgātārāvaḥ
Instrumentalneṣṭodgātārāvā neṣṭodgātāraubhyām neṣṭodgātāraubhiḥ
Dativeneṣṭodgātārāve neṣṭodgātāraubhyām neṣṭodgātāraubhyaḥ
Ablativeneṣṭodgātārāvaḥ neṣṭodgātāraubhyām neṣṭodgātāraubhyaḥ
Genitiveneṣṭodgātārāvaḥ neṣṭodgātārāvoḥ neṣṭodgātārāvām
Locativeneṣṭodgātārāvi neṣṭodgātārāvoḥ neṣṭodgātārauṣu

Adverb -neṣṭodgātāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria