Declension table of ?neṣṭāpotārau

Deva

MasculineSingularDualPlural
Nominativeneṣṭāpotārauḥ neṣṭāpotārāvau neṣṭāpotārāvaḥ
Vocativeneṣṭāpotārauḥ neṣṭāpotārāvau neṣṭāpotārāvaḥ
Accusativeneṣṭāpotārāvam neṣṭāpotārāvau neṣṭāpotārāvaḥ
Instrumentalneṣṭāpotārāvā neṣṭāpotāraubhyām neṣṭāpotāraubhiḥ
Dativeneṣṭāpotārāve neṣṭāpotāraubhyām neṣṭāpotāraubhyaḥ
Ablativeneṣṭāpotārāvaḥ neṣṭāpotāraubhyām neṣṭāpotāraubhyaḥ
Genitiveneṣṭāpotārāvaḥ neṣṭāpotārāvoḥ neṣṭāpotārāvām
Locativeneṣṭāpotārāvi neṣṭāpotārāvoḥ neṣṭāpotārauṣu

Adverb -neṣṭāpotāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria