Declension table of ?nañsūtrārthavāda

Deva

MasculineSingularDualPlural
Nominativenañsūtrārthavādaḥ nañsūtrārthavādau nañsūtrārthavādāḥ
Vocativenañsūtrārthavāda nañsūtrārthavādau nañsūtrārthavādāḥ
Accusativenañsūtrārthavādam nañsūtrārthavādau nañsūtrārthavādān
Instrumentalnañsūtrārthavādena nañsūtrārthavādābhyām nañsūtrārthavādaiḥ nañsūtrārthavādebhiḥ
Dativenañsūtrārthavādāya nañsūtrārthavādābhyām nañsūtrārthavādebhyaḥ
Ablativenañsūtrārthavādāt nañsūtrārthavādābhyām nañsūtrārthavādebhyaḥ
Genitivenañsūtrārthavādasya nañsūtrārthavādayoḥ nañsūtrārthavādānām
Locativenañsūtrārthavāde nañsūtrārthavādayoḥ nañsūtrārthavādeṣu

Compound nañsūtrārthavāda -

Adverb -nañsūtrārthavādam -nañsūtrārthavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria