Declension table of ?nañsamāsa

Deva

MasculineSingularDualPlural
Nominativenañsamāsaḥ nañsamāsau nañsamāsāḥ
Vocativenañsamāsa nañsamāsau nañsamāsāḥ
Accusativenañsamāsam nañsamāsau nañsamāsān
Instrumentalnañsamāsena nañsamāsābhyām nañsamāsaiḥ nañsamāsebhiḥ
Dativenañsamāsāya nañsamāsābhyām nañsamāsebhyaḥ
Ablativenañsamāsāt nañsamāsābhyām nañsamāsebhyaḥ
Genitivenañsamāsasya nañsamāsayoḥ nañsamāsānām
Locativenañsamāse nañsamāsayoḥ nañsamāseṣu

Compound nañsamāsa -

Adverb -nañsamāsam -nañsamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria