Declension table of ?nañarthavāda

Deva

MasculineSingularDualPlural
Nominativenañarthavādaḥ nañarthavādau nañarthavādāḥ
Vocativenañarthavāda nañarthavādau nañarthavādāḥ
Accusativenañarthavādam nañarthavādau nañarthavādān
Instrumentalnañarthavādena nañarthavādābhyām nañarthavādaiḥ nañarthavādebhiḥ
Dativenañarthavādāya nañarthavādābhyām nañarthavādebhyaḥ
Ablativenañarthavādāt nañarthavādābhyām nañarthavādebhyaḥ
Genitivenañarthavādasya nañarthavādayoḥ nañarthavādānām
Locativenañarthavāde nañarthavādayoḥ nañarthavādeṣu

Compound nañarthavāda -

Adverb -nañarthavādam -nañarthavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria